गुरुवार, 23 नवंबर 2023

श्री नन्दकुमाराष्टकं

श्री नन्दकुमाराष्टकं

सुन्दर गोपालं उरवनमालं नयन विशालं दुःख हरं,
वृन्दावन चन्द्रं आनंदकंदं परमानन्दं धरणिधरं।
वल्लभ घनश्यामं पूरण कामं अत्यभिरामं प्रीतिकरं,
भज नंद कुमारं सर्वसुख सारं तत्वविचारं ब्रह्मपरम॥ ()

सुन्दरवारिज वदनं निर्जितमदनं आनन्दसदनं मुकुटधरं,
गुंजाकृतिहारं विपिनविहारं परमोदारं चीरहरम।
वल्लभ पटपीतं कृतउपवीतं करनवनीतं विबुधवरं,
भज नंद कुमारं सर्वसुख सारं तत्वविचारं ब्रह्मपरम॥ ()

शोभित मुख धूलं यमुना कूलं निपट अतूलं सुखदतरं,
मुख मण्डित रेणुं चारित धेनुं बाजित वेणुं मधुर सुरम।
वल्लभ अति विमलं शुभपदकमलं नखरुचि अमलं तिमिरहरं,
भज नंद कुमारं सर्वसुख सारं तत्वविचारं ब्रह्मपरम॥ ()

शिर मुकुट सुदेशं कुंचित केशं नटवरवेशं कामवरं,
मायाकृतमनुजं हलधर अनुजं प्रतिहदनुजं भारहरम।
वल्लभ व्रजपालं सुभग सुचालं हित अनुकालं भाववरं,
भज नंद कुमारं सर्वसुख सारं तत्वविचारं ब्रह्मपरम॥ ()

इन्दीवरभासं प्रकट्सुरासं कुसुमविकासं वंशीधरं,
हृतमन्मथमानं रूपनिधानं कृतकलिगानं चित्तहरं।
वल्लभ मृदुहासं कुंजनिवासं विविधविलासं केलिकरं,
भज नंद कुमारं सर्वसुख सारं तत्वविचारं ब्रह्मपरम॥ ()

अति परं प्रवीणं पालितदीनं भक्ताधीनं कर्मकरं,
मोहन मतिधीरं फणिबलवीरं हतपरवीरं तरलतरं।
वल्लभ व्रजरमणं वारिजवदनं जलधरशमनं शैलधरं,
भज नंद कुमारं सर्वसुख सारं तत्वविचारं ब्रह्मपरम॥ ()

जलधरद्युतिअंगं ललितत्रिभंगं बहुकृतिरंगं रसिकवरं,
गोकुलपरिवारं मदनाकारं कुंजविहारं गूढनरम।
वल्लभ व्रजचन्दं सुभग सुचन्दं कृताअनन्दं भ्रांतिहरं,
भज नंद कुमारं सर्वसुख सारं तत्वविचारं ब्रह्मपरम॥ ()

वंदित युग चरणं पावन करणं जगत उद्धरणं विमलधरं,
कालिय शिर गमनं कृत फणिनमनं घातित यमनं मृदुलतरं।
वल्लभ दुःखहरणं निरमलचरणं अशरण शरणं मुक्तिकरं,
भज नंद कुमारं सर्वसुख सारं तत्वविचारं ब्रह्मपरम॥ ()

 

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

NCERT Class 7th Hindi Chapter 6 गिरिधर कविराय की कुंडलिया Question Answer

  NCERT Class 7th Hindi Chapter 6 गिरिधर कविराय की कुंडलिया Question Answer गिरिधर कविराय की कुंडलिया Class 7 Question Answer कक्षा 7 हि...